- पृथक्त्वम् _pṛthaktvam
- पृथक्त्वम् 1 Separateness, severalty.-2 Individuality.-Comp. -निवेशः Subsistence on separateness; पृथक्त्व- निवेशात् संख्यया कर्मभेदः स्यात् and also संख्यायाश्च पृथक्त्व- निवेशात् Ms.1.5.17; यावति संभवति तावति पृथक्त्वनिवेश एव युक्तः ŚB. on MS.5.3.2. Hence पृथक्त्वनिवेशिन्. It is con- sidered to be a characteristic feature of संख्या; ŚB. on MS.5.3.2. पृथक्त्वेन (Intr. used as adv.) Indivi- dually, separately; यथा लोके पृथक्त्वेनापि कुर्वाणानां बहुवचनं दृश्यते, देवश्चेद् वर्षेद् बहवः कृषिं कुर्युः ŚB. on MS.1.6.45.
Sanskrit-English dictionary. 2013.